Original

अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः ।अवश्यभाविन्यर्थे वै संतापो नेह विद्यते ॥ २ ॥

Segmented

अवश्यम् निधनम् सर्वैः गन्तव्यम् इह मानवैः अवश्य-भाविनि अर्थे वै संतापो न इह विद्यते

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
इह इह pos=i
मानवैः मानव pos=n,g=m,c=3,n=p
अवश्य अवश्य pos=a,comp=y
भाविनि भाविन् pos=a,g=m,c=7,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
वै वै pos=i
संतापो संताप pos=n,g=m,c=1,n=s
pos=i
इह इह pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat