Original

अवज्ञाता च लोकस्य तथात्मानमजानती ।अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः ॥ १९ ॥

Segmented

अवज्ञाता च लोकस्य तथा आत्मानम् अजानती अवलिप्तैः नरैः ब्रह्मन् मरिष्यामि न संशयः

Analysis

Word Lemma Parse
अवज्ञाता अवज्ञा pos=va,g=f,c=1,n=s,f=part
pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
तथा तथा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अजानती अजानत् pos=a,g=f,c=1,n=s
अवलिप्तैः अवलिप् pos=va,g=m,c=3,n=p,f=part
नरैः नर pos=n,g=m,c=3,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
मरिष्यामि मृ pos=v,p=1,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s