Original

संप्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः ।अनर्हवशमापन्नामिमां चापि सुतां तव ॥ १८ ॥

Segmented

सम्प्रेक्षमाणा पुत्रम् ते न अनुरूपम् इव आत्मनः अनर्ह-वशम् आपन्नाम् इमाम् च अपि सुताम् तव

Analysis

Word Lemma Parse
सम्प्रेक्षमाणा सम्प्रेक्ष् pos=va,g=f,c=1,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
अनुरूपम् अनुरूप pos=a,g=m,c=2,n=s
इव इव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अनर्ह अनर्ह pos=a,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नाम् आपद् pos=va,g=f,c=2,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
सुताम् सुता pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s