Original

तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् ।प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ॥ १७ ॥

Segmented

ताम् चेद् अहम् न त्वद्-गुणैः त्वद्गुणैः प्रमथ्य एनाम् हरेयुः ते हविः ध्वाङ्क्षा इव अध्वरात्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
चेद् चेद् pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
त्वद् त्वद् pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
त्वद्गुणैः उपबृंहय् pos=va,g=f,c=2,n=s,f=part
प्रमथ्य प्रमथ् pos=vi
एनाम् एनद् pos=n,g=f,c=2,n=s
हरेयुः हृ pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
हविः हविस् pos=n,g=n,c=2,n=s
ध्वाङ्क्षा ध्वाङ्क्ष pos=n,g=m,c=1,n=p
इव इव pos=i
अध्वरात् अध्वर pos=n,g=m,c=5,n=s