Original

इमामपि च ते बालामनाथां परिभूय माम् ।अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥ १६ ॥

Segmented

इमाम् अपि च ते बालाम् अनाथाम् परिभूय माम् अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेद-श्रुतिम् यथा

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
अपि अपि pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
बालाम् बाल pos=a,g=f,c=2,n=s
अनाथाम् अनाथ pos=a,g=f,c=2,n=s
परिभूय परिभू pos=vi
माम् मद् pos=n,g=,c=2,n=s
अनर्हाः अनर्ह pos=a,g=m,c=1,n=p
प्रार्थयिष्यन्ति प्रार्थय् pos=v,p=3,n=p,l=lrt
शूद्रा शूद्र pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
श्रुतिम् श्रुति pos=n,g=f,c=2,n=s
यथा यथा pos=i