Original

कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान् ।अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ॥ १५ ॥

Segmented

अनाथे सर्वतो लुप्ते यथा त्वम् धर्म-दर्शिवत्

Analysis

Word Lemma Parse
अनाथे अनाथ pos=a,g=m,c=7,n=s
सर्वतो सर्वतस् pos=i
लुप्ते लुप् pos=va,g=m,c=7,n=s,f=part
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्म धर्म pos=n,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s