Original

कथं तव कुलस्यैकामिमां बालामसंस्कृताम् ।पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ॥ १४ ॥

Segmented

कथम् तव कुलस्य एकाम् इमाम् बालाम् असंस्कृताम् पितृपैतामहे मार्गे नियोक्तुम् अहम् उत्सहे

Analysis

Word Lemma Parse
कथम् कथम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
एकाम् एक pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
बालाम् बाल pos=a,g=f,c=2,n=s
असंस्कृताम् असंस्कृत pos=a,g=f,c=2,n=s
पितृपैतामहे पितृपैतामह pos=a,g=m,c=7,n=s
मार्गे मार्ग pos=n,g=m,c=7,n=s
नियोक्तुम् नियुज् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat