Original

साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः ।स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ॥ १३ ॥

Segmented

सा अहम् विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः स्थातुम् पथि न शक्ष्यामि सत्-जन-इष्टे द्विजोत्तम

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
विचाल्यमाना विचालय् pos=va,g=f,c=1,n=s,f=part
वै वै pos=i
प्रार्थ्यमाना प्रार्थय् pos=va,g=f,c=1,n=s,f=part
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
स्थातुम् स्था pos=vi
पथि पथिन् pos=n,g=m,c=7,n=s
pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
सत् सत् pos=a,comp=y
जन जन pos=n,comp=y
इष्टे इष् pos=va,g=m,c=7,n=s,f=part
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s