Original

उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः ।प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् ॥ १२ ॥

Segmented

उत्सृष्टम् आमिषम् भूमौ प्रार्थयन्ति यथा खगाः प्रार्थयन्ति जनाः सर्वे वीर-हीनाम् तथा स्त्रियम्

Analysis

Word Lemma Parse
उत्सृष्टम् उत्सृज् pos=va,g=n,c=2,n=s,f=part
आमिषम् आमिष pos=n,g=n,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
प्रार्थयन्ति प्रार्थय् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
खगाः खग pos=n,g=m,c=1,n=p
प्रार्थयन्ति प्रार्थय् pos=v,p=3,n=p,l=lat
जनाः जन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वीर वीर pos=n,comp=y
हीनाम् हा pos=va,g=f,c=2,n=s,f=part
तथा तथा pos=i
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s