Original

अहंकृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् ।अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम् ॥ ११ ॥

Segmented

अहंकृता अवलिप्तैः च प्रार्थ्यमानाम् इमाम् सुताम् अयुक्तैः ते संबन्धे कथम् शक्ष्यामि रक्षितुम्

Analysis

Word Lemma Parse
अहंकृता अहंकृत pos=a,g=f,c=1,n=s
अवलिप्तैः अवलिप्त pos=a,g=m,c=3,n=p
pos=i
प्रार्थ्यमानाम् प्रार्थय् pos=va,g=f,c=2,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
अयुक्तैः अयुक्त pos=a,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
संबन्धे सम्बन्ध pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
रक्षितुम् रक्ष् pos=vi