Original

ब्राह्मण्युवाच ।न संतापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् ।न हि संतापकालोऽयं वैद्यस्य तव विद्यते ॥ १ ॥

Segmented

ब्राह्मणी उवाच न संतापः त्वया कार्यः प्राकृतेन इव कर्हिचित् न हि संताप-कालः ऽयम् वैद्यस्य तव विद्यते

Analysis

Word Lemma Parse
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
संतापः संताप pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
प्राकृतेन प्राकृत pos=a,g=m,c=3,n=s
इव इव pos=i
कर्हिचित् कर्हिचित् pos=i
pos=i
हि हि pos=i
संताप संताप pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वैद्यस्य वैद्य pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat