Original

अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने ।भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥ ९ ॥

Segmented

अथ आर्ति-जम् महा-शब्दम् ब्राह्मणस्य निवेशने भृशम् उत्पतितम् घोरम् कुन्ती शुश्राव भारत

Analysis

Word Lemma Parse
अथ अथ pos=i
आर्ति आर्ति pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s
भृशम् भृश pos=a,g=m,c=2,n=s
उत्पतितम् उत्पत् pos=va,g=m,c=2,n=s,f=part
घोरम् घोर pos=a,g=m,c=2,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s