Original

ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः ।संगत्या भीमसेनस्तु तत्रास्ते पृथया सह ॥ ८ ॥

Segmented

ततः कदाचिद् भैक्षाय गताः ते भरत-ऋषभाः संगत्या भीमसेनः तु तत्र आस्ते पृथया सह

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
भैक्षाय भैक्ष pos=n,g=n,c=4,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
संगत्या संगति pos=n,g=f,c=3,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
तत्र तत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
पृथया पृथा pos=n,g=f,c=3,n=s
सह सह pos=i