Original

तथा तु तेषां वसतां तत्र राजन्महात्मनाम् ।अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥ ७ ॥

Segmented

तथा तु तेषाम् वसताम् तत्र राजन् महात्मनाम् अतिचक्राम सु महान् कालो ऽथ भरत-ऋषभ

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
अतिचक्राम अतिक्रम् pos=v,p=3,n=s,l=lit
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s