Original

अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः ।अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ॥ ६ ॥

Segmented

अर्धम् ते भुञ्जते वीराः सह मात्रा परंतपाः अर्धम् भैक्षस्य सर्वस्य भीमो भुङ्क्ते महा-बलः

Analysis

Word Lemma Parse
अर्धम् अर्ध pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
वीराः वीर pos=n,g=m,c=1,n=p
सह सह pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
परंतपाः परंतप pos=a,g=m,c=1,n=p
अर्धम् अर्ध pos=n,g=n,c=2,n=s
भैक्षस्य भैक्ष pos=n,g=n,c=6,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s