Original

निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि ।तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ॥ ५ ॥

Segmented

निवेदयन्ति स्म च ते भैक्षम् कुन्त्याः सदा निशि तया विभक्तान् भागान् ते भुञ्जते स्म पृथक् पृथक्

Analysis

Word Lemma Parse
निवेदयन्ति निवेदय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
सदा सदा pos=i
निशि निश् pos=n,g=f,c=7,n=s
तया तद् pos=n,g=f,c=3,n=s
विभक्तान् विभज् pos=va,g=m,c=2,n=p,f=part
भागान् भाग pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i