Original

चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते ।बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ॥ ४ ॥

Segmented

चेरुः भैक्षम् तदा ते तु सर्व एव विशाम् पते बभूवुः नागराणाम् च स्वैः गुणैः प्रिय-दर्शनाः

Analysis

Word Lemma Parse
चेरुः चर् pos=v,p=3,n=p,l=lit
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
तदा तदा pos=i
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
नागराणाम् नागर pos=n,g=m,c=6,n=p
pos=i
स्वैः स्व pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
प्रिय प्रिय pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p