Original

भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना ।यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह ।स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥ ३५ ॥

Segmented

भर्तुः अर्थाय निक्षिप्ताम् न्यासम् धात्रा महात्मना स्वयम् उत्पाद्य ताम् बालाम् कथम् उत्स्रष्टुम् उत्सहे

Analysis

Word Lemma Parse
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अर्थाय अर्थ pos=n,g=m,c=4,n=s
निक्षिप्ताम् निक्षिप् pos=va,g=f,c=2,n=s,f=part
न्यासम् न्यास pos=n,g=m,c=2,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
उत्पाद्य उत्पादय् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
बालाम् बाल pos=a,g=f,c=2,n=s
कथम् कथम् pos=i
उत्स्रष्टुम् उत्सृज् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat