Original

कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् ।बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥ ३४ ॥

Segmented

कुत एव परित्यक्तुम् सुताम् शक्ष्यामि अहम् स्वयम् बालाम् अप्राप्त-वयस् अजात-व्यञ्जन-आकृतिम्

Analysis

Word Lemma Parse
कुत कुतस् pos=i
एव एव pos=i
परित्यक्तुम् परित्यज् pos=vi
सुताम् सुता pos=n,g=f,c=2,n=s
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
स्वयम् स्वयम् pos=i
बालाम् बाल pos=a,g=f,c=2,n=s
अप्राप्त अप्राप्त pos=a,comp=y
वयस् वयस् pos=n,g=f,c=2,n=s
अजात अजात pos=a,comp=y
व्यञ्जन व्यञ्जन pos=n,comp=y
आकृतिम् आकृति pos=n,g=f,c=2,n=s