Original

कुलीनां शीलसंपन्नामपत्यजननीं मम ।त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ।परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ॥ ३३ ॥

Segmented

कुलीनाम् शील-सम्पन्नाम् अपत्य-जननीम् मम त्वाम् अहम् जीवितस्य अर्थे साध्वीम् अनपकारिणीम् परित्यक्तुम् न शक्ष्यामि भार्याम् नित्यम् अनुव्रताम्

Analysis

Word Lemma Parse
कुलीनाम् कुलीन pos=a,g=f,c=2,n=s
शील शील pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
अपत्य अपत्य pos=n,comp=y
जननीम् जननी pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
जीवितस्य जीवित pos=n,g=n,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
साध्वीम् साधु pos=a,g=f,c=2,n=s
अनपकारिणीम् अनपकारिन् pos=a,g=f,c=2,n=s
परित्यक्तुम् परित्यज् pos=vi
pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
भार्याम् भार्या pos=n,g=f,c=2,n=s
नित्यम् नित्यम् pos=i
अनुव्रताम् अनुव्रत pos=a,g=f,c=2,n=s