Original

मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् ।वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥ ३२ ॥

Segmented

मात्रा पित्रा च विहिताम् सदा गार्हस्थ्य-भागिनीम् वरयित्वा यथान्यायम् मन्त्र-वत् परिणीय च

Analysis

Word Lemma Parse
मात्रा मातृ pos=n,g=f,c=3,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
pos=i
विहिताम् विधा pos=va,g=f,c=2,n=s,f=part
सदा सदा pos=i
गार्हस्थ्य गार्हस्थ्य pos=n,comp=y
भागिनीम् भागिन् pos=a,g=f,c=2,n=s
वरयित्वा वरय् pos=vi
यथान्यायम् यथान्यायम् pos=i
मन्त्र मन्त्र pos=n,comp=y
वत् वत् pos=i
परिणीय परिणी pos=vi
pos=i