Original

सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम ।बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम ॥ २९ ॥

Segmented

सो ऽयम् ते बन्धु-कामायाः अशृण्वन्त्या वचो मम बन्धु-प्रणाशः सम्प्राप्तो भृशम् दुःख-करः मम

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
बन्धु बन्धु pos=n,comp=y
कामायाः कामा pos=n,g=f,c=5,n=s
अशृण्वन्त्या अशृण्वत् pos=a,g=f,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
बन्धु बन्धु pos=n,comp=y
प्रणाशः प्रणाश pos=n,g=m,c=1,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
दुःख दुःख pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s