Original

स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव ।बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥ २८ ॥

Segmented

स्वः गतः हि पिता वृद्धः तथा माता चिरम् तव बान्धवा भूतपूर्वाः च तत्र वासे तु का रतिः

Analysis

Word Lemma Parse
स्वः स्वर् pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
पिता पितृ pos=n,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
तथा तथा pos=i
माता मातृ pos=n,g=f,c=1,n=s
चिरम् चिरम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
बान्धवा बान्धव pos=n,g=m,c=1,n=p
भूतपूर्वाः भूतपूर्व pos=a,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
वासे वास pos=n,g=m,c=7,n=s
तु तु pos=i
का pos=n,g=f,c=1,n=s
रतिः रति pos=n,g=f,c=1,n=s