Original

इह जाता विवृद्धास्मि पिता चेह ममेति च ।उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् ॥ २७ ॥

Segmented

इह जाता विवृद्धा अस्मि पिता च इह मे इति च उक्ता असि दुर्मेधे याच्यमाना मया असकृत्

Analysis

Word Lemma Parse
इह इह pos=i
जाता जन् pos=va,g=f,c=1,n=s,f=part
विवृद्धा विवृध् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
इह इह pos=i
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
दुर्मेधे दुर्मेध pos=a,g=f,c=8,n=s
याच्यमाना याच् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
असकृत् असकृत् pos=i