Original

यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि ।यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् ॥ २६ ॥

Segmented

यतितम् वै मया पूर्वम् यथा त्वम् वेत्थ ब्राह्मणि यतः क्षेमम् ततो गन्तुम् त्वया तु मम न श्रुतम्

Analysis

Word Lemma Parse
यतितम् यत् pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
ब्राह्मणि ब्राह्मणी pos=n,g=f,c=8,n=s
यतः यतस् pos=i
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
ततो ततस् pos=i
गन्तुम् गम् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part