Original

अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् ।जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥ २४ ॥

Segmented

अर्थ-ईप्सुता परम् दुःखम् अर्थ-प्राप्तौ ततो ऽधिकम् जात-स्नेहस्य च अर्थेषु विप्रयोगे महत्तरम्

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
ईप्सुता ईप्सुता pos=n,g=f,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
अर्थ अर्थ pos=n,comp=y
प्राप्तौ प्राप्ति pos=n,g=f,c=7,n=s
ततो ततस् pos=i
ऽधिकम् अधिक pos=a,g=n,c=1,n=s
जात जन् pos=va,comp=y,f=part
स्नेहस्य स्नेह pos=n,g=m,c=6,n=s
pos=i
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
विप्रयोगे विप्रयोग pos=n,g=m,c=7,n=s
महत्तरम् महत्तर pos=a,g=n,c=1,n=s