Original

आहुः केचित्परं मोक्षं स च नास्ति कथंचन ।अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ॥ २३ ॥

Segmented

आहुः केचित् परम् मोक्षम् स च न अस्ति कथंचन अर्थ-प्राप्तौ च नरकः कृत्स्न एव उपपद्यते

Analysis

Word Lemma Parse
आहुः अह् pos=v,p=3,n=p,l=lit
केचित् कश्चित् pos=n,g=m,c=1,n=p
परम् पर pos=n,g=m,c=2,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कथंचन कथंचन pos=i
अर्थ अर्थ pos=n,comp=y
प्राप्तौ प्राप्ति pos=n,g=f,c=7,n=s
pos=i
नरकः नरक pos=n,g=m,c=1,n=s
कृत्स्न कृत्स्न pos=a,g=m,c=1,n=s
एव एव pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat