Original

एकात्मापि हि धर्मार्थौ कामं च न निषेवते ।एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् ॥ २२ ॥

Segmented

एकात्मा अपि हि धर्म-अर्थौ कामम् च न निषेवते एतैः च विप्रयोगो ऽपि दुःखम् परमकम् मतम्

Analysis

Word Lemma Parse
एकात्मा एकात्मन् pos=a,g=m,c=1,n=s
अपि अपि pos=i
हि हि pos=i
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
कामम् काम pos=n,g=m,c=2,n=s
pos=i
pos=i
निषेवते निषेव् pos=v,p=3,n=s,l=lat
एतैः एतद् pos=n,g=m,c=3,n=p
pos=i
विप्रयोगो विप्रयोग pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
परमकम् परमक pos=a,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part