Original

जीविते परमं दुःखं जीविते परमो ज्वरः ।जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥ २१ ॥

Segmented

जीविते परमम् दुःखम् जीविते परमो ज्वरः जीविते वर्तमानस्य द्वन्द्वानाम् आगमो ध्रुवः

Analysis

Word Lemma Parse
जीविते जीवित pos=n,g=n,c=7,n=s
परमम् परम pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
परमो परम pos=a,g=m,c=1,n=s
ज्वरः ज्वर pos=n,g=m,c=1,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
द्वन्द्वानाम् द्वंद्व pos=n,g=n,c=6,n=p
आगमो आगम pos=n,g=m,c=1,n=s
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s