Original

वैशंपायन उवाच ।एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः ।ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥ २ ॥

Segmented

वैशंपायन उवाच एकचक्राम् गताः ते तु कुन्ती-पुत्राः महा-रथाः ऊषुः न अतिचिरम् कालम् ब्राह्मणस्य निवेशने

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकचक्राम् एकचक्रा pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
ऊषुः वस् pos=v,p=3,n=p,l=lit
pos=i
अतिचिरम् अतिचिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s