Original

ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च ।दुहित्रा चैव सहितं ददर्श विकृताननम् ॥ १९ ॥

Segmented

ततस् तम् ब्राह्मणम् तत्र भार्यया च सुतेन च दुहित्रा च एव सहितम् ददर्श विकृत-आननम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s
pos=i
सुतेन सुत pos=n,g=m,c=3,n=s
pos=i
दुहित्रा दुहितृ pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
सहितम् सहित pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
विकृत विकृ pos=va,comp=y,f=part
आननम् आनन pos=n,g=m,c=2,n=s