Original

अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः ।विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ॥ १८ ॥

Segmented

अन्तःपुरम् ततस् तस्य ब्राह्मणस्य महात्मनः विवेश कुन्ती त्वरिता बद्ध-वत्सा इव सौरभी

Analysis

Word Lemma Parse
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
त्वरिता त्वरित pos=a,g=f,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
वत्सा वत्स pos=n,g=f,c=1,n=s
इव इव pos=i
सौरभी सौरभी pos=n,g=f,c=1,n=s