Original

वैशंपायन उवाच ।तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् ।आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ॥ १७ ॥

Segmented

वैशंपायन उवाच तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् आर्ति-जम् तस्य विप्रस्य स भार्यस्य विशाम् पते

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
हि हि pos=i
कथयन्तौ कथय् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
भूयः भूयस् pos=i
शुश्रुवतुः श्रु pos=v,p=3,n=d,l=lit
स्वनम् स्वन pos=n,g=m,c=2,n=s
आर्ति आर्ति pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विप्रस्य विप्र pos=n,g=m,c=6,n=s
pos=i
भार्यस्य भार्या pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s