Original

भीम उवाच ।ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् ।विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥ १६ ॥

Segmented

भीम उवाच ज्ञायताम् अस्य यद् दुःखम् यतस् च एव समुत्थितम् विदिते व्यवसिष्यामि यदि अपि स्यात् सु दुष्करम्

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ज्ञायताम् ज्ञा pos=v,p=3,n=s,l=lot
अस्य इदम् pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
यतस् यतस् pos=i
pos=i
एव एव pos=i
समुत्थितम् समुत्था pos=va,g=n,c=1,n=s,f=part
विदिते विद् pos=va,g=n,c=7,n=s,f=part
व्यवसिष्यामि व्यवसा pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
अपि अपि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s