Original

तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् ।तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥ १५ ॥

Segmented

तद् इदम् ब्राह्मणस्य अस्य दुःखम् आपतितम् ध्रुवम् तत्र अस्य यदि साहाय्यम् कुर्याम सुकृतम् भवेत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
आपतितम् आपत् pos=va,g=n,c=1,n=s,f=part
ध्रुवम् ध्रुवम् pos=i
तत्र तत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
यदि यदि pos=i
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
कुर्याम कृ pos=v,p=1,n=p,l=vidhilin
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin