Original

सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् ।प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ॥ १३ ॥

Segmented

सा चिन्तये सदा पुत्र ब्राह्मणस्य अस्य किम् नु अहम् प्रियम् कुर्याम् इति गृहे यत् कुर्युः उषिताः सुखम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
चिन्तये चिन्तय् pos=v,p=1,n=s,l=lat
सदा सदा pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
गृहे गृह pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
सुखम् सुख pos=n,g=n,c=2,n=s