Original

मथ्यमानेव दुःखेन हृदयेन पृथा ततः ।उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥ ११ ॥

Segmented

मथ् इव दुःखेन हृदयेन पृथा ततः उवाच भीमम् कल्याणी कृपा-अन्वितम् इदम् वचः

Analysis

Word Lemma Parse
मथ् मथ् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
दुःखेन दुःख pos=n,g=n,c=3,n=s
हृदयेन हृदय pos=n,g=n,c=3,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
ततः ततस् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
भीमम् भीम pos=n,g=m,c=2,n=s
कल्याणी कल्याण pos=a,g=f,c=1,n=s
कृपा कृपा pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s