Original

रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा ।कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ॥ १० ॥

Segmented

रोरूय् तान् सर्वान् परिदेवय् च सा कारुण्यात् साधु-भावात् च देवी राजन् न चक्षमे

Analysis

Word Lemma Parse
रोरूय् रोरूय् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
परिदेवय् परिदेवय् pos=va,g=m,c=2,n=p,f=part
pos=i
सा तद् pos=n,g=f,c=1,n=s
कारुण्यात् कारुण्य pos=n,g=n,c=5,n=s
साधु साधु pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
pos=i
देवी देवी pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
चक्षमे क्षम् pos=v,p=3,n=s,l=lit