Original

जनमेजय उवाच ।एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः ।अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥ १ ॥

Segmented

जनमेजय उवाच एकचक्राम् गताः ते तु कुन्ती-पुत्राः महा-रथाः अतः परम् द्विजश्रेष्ठ किम् अकुर्वत पाण्डवाः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकचक्राम् एकचक्रा pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अतः अतस् pos=i
परम् पर pos=n,g=n,c=2,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अकुर्वत कृ pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p