Original

समास्ते चैव मे सर्वे यूयं चैव न संशयः ।दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ॥ ९ ॥

Segmented

समास्ते च एव मे सर्वे यूयम् च एव न संशयः दीनतो बालात् च एव स्नेहम् कुर्वन्ति बान्धवाः

Analysis

Word Lemma Parse
समास्ते समास् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
pos=i
एव एव pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
दीनतो दीन pos=a,g=m,c=5,n=s
बालात् बाल pos=a,g=m,c=5,n=s
pos=i
एव एव pos=i
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
बान्धवाः बान्धव pos=n,g=m,c=1,n=p