Original

तद्विदित्वास्मि संप्राप्तश्चिकीर्षुः परमं हितम् ।न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः ॥ ८ ॥

Segmented

तद् विदित्वा अस्मि सम्प्राप्तः चिकीर्षुः परमम् हितम् न विषादो ऽत्र कर्तव्यः सर्वम् एतत् सुखाय वः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
विदित्वा विद् pos=vi
अस्मि अस् pos=v,p=1,n=s,l=lat
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
परमम् परम pos=a,g=n,c=2,n=s
हितम् हित pos=n,g=n,c=2,n=s
pos=i
विषादो विषाद pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सुखाय सुख pos=n,g=n,c=4,n=s
वः त्वद् pos=n,g=,c=6,n=p