Original

व्यास उवाच ।मयेदं मनसा पूर्वं विदितं भरतर्षभाः ।यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः ॥ ७ ॥

Segmented

व्यास उवाच मया इदम् मनसा पूर्वम् विदितम् भरत-ऋषभाः यथा स्थितैः अधर्मेण धार्तराष्ट्रैः विवासिताः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मया मद् pos=n,g=,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
पूर्वम् पूर्वम् pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
यथा यथा pos=i
स्थितैः स्था pos=va,g=m,c=3,n=p,f=part
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
विवासिताः विवासय् pos=va,g=m,c=1,n=p,f=part