Original

तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा ।तस्थुः प्राञ्जलयः सर्वे सह मात्रा परंतपाः ॥ ६ ॥

Segmented

ते ऽभिवाद्य महात्मानम् कृष्णद्वैपायनम् तदा तस्थुः प्राञ्जलयः सर्वे सह मात्रा परंतपाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽभिवाद्य अभिवादय् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
कृष्णद्वैपायनम् कृष्णद्वैपायन pos=n,g=m,c=2,n=s
तदा तदा pos=i
तस्थुः स्था pos=v,p=3,n=p,l=lit
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सह सह pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
परंतपाः परंतप pos=a,g=m,c=1,n=p