Original

ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः ।नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् ॥ ५ ॥

Segmented

ब्राह्मम् वेदम् अधीयाना वेदाङ्गानि च सर्वशः नीति-शास्त्रम् च धर्म-ज्ञाः ददृशुः ते पितामहम्

Analysis

Word Lemma Parse
ब्राह्मम् ब्राह्म pos=a,g=m,c=2,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
अधीयाना अधी pos=va,g=m,c=1,n=p,f=part
वेदाङ्गानि वेदाङ्ग pos=n,g=n,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
नीति नीति pos=n,comp=y
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
pos=i
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s