Original

क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः ।क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ॥ ४ ॥

Segmented

क्वचिद् वहन्तो जननीम् त्वरमाणा महा-रथाः क्वचिच् छन्देन गच्छन्तः ते जग्मुः प्रसभम् पुनः

Analysis

Word Lemma Parse
क्वचिद् क्वचिद् pos=i
वहन्तो वह् pos=va,g=m,c=1,n=p,f=part
जननीम् जननी pos=n,g=f,c=2,n=s
त्वरमाणा त्वर् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
क्वचिच् क्वचिद् pos=i
छन्देन छन्द pos=n,g=m,c=3,n=s
गच्छन्तः गम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
प्रसभम् प्रसभम् pos=i
पुनः पुनर् pos=i