Original

जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः ।सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः ॥ ३ ॥

Segmented

जटाः कृत्वा आत्मनः सर्वे वल्कल-अजिन-वाससः सह कुन्त्या महात्मानो बिभ्रतः तापसम् वपुः

Analysis

Word Lemma Parse
जटाः जटा pos=n,g=f,c=2,n=p
कृत्वा कृ pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वल्कल वल्कल pos=n,comp=y
अजिन अजिन pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
सह सह pos=i
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
बिभ्रतः भृ pos=va,g=m,c=1,n=p,f=part
तापसम् तापस pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s