Original

स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप ।जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः ॥ २० ॥

Segmented

स तैः प्राञ्जलिभिः सर्वैः तथा इति उक्तवान् नर-अधिपैः जगाम भगवान् व्यासो यथाकामम् ऋषिः प्रभुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
प्राञ्जलिभिः प्राञ्जलि pos=a,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
तथा तथा pos=i
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s