Original

मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च ।रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ॥ २ ॥

Segmented

मत्स्यान् त्रिगर्तान् पाञ्चालान् कीचकान् अन्तरेण च रमणीयान् वन-उद्देशान् प्रेक्षमाणाः सरांसि च

Analysis

Word Lemma Parse
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
त्रिगर्तान् त्रिगर्त pos=n,g=m,c=2,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
कीचकान् कीचक pos=n,g=m,c=2,n=p
अन्तरेण अन्तर pos=a,g=n,c=3,n=s
pos=i
रमणीयान् रमणीय pos=a,g=m,c=2,n=p
वन वन pos=n,comp=y
उद्देशान् उद्देश pos=n,g=m,c=2,n=p
प्रेक्षमाणाः प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i