Original

एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने ।अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा ॥ १८ ॥

Segmented

एवम् उक्त्वा निवेश्य एनान् ब्राह्मणस्य निवेशने अब्रवीत् पार्थिव-श्रेष्ठम् ऋषिः द्वैपायनः तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
निवेश्य निवेशय् pos=vi
एनान् एनद् pos=n,g=m,c=2,n=p
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पार्थिव पार्थिव pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
द्वैपायनः द्वैपायन pos=n,g=m,c=1,n=s
तदा तदा pos=i