Original

अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च ।पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः ॥ १७ ॥

Segmented

अनुगृह्य सुहृद्-वर्गम् धनेन च सुखेन च पितृपैतामहम् राज्यम् इह भोक्ष्यन्ति ते सुताः

Analysis

Word Lemma Parse
अनुगृह्य अनुग्रह् pos=vi
सुहृद् सुहृद् pos=n,comp=y
वर्गम् वर्ग pos=n,g=m,c=2,n=s
धनेन धन pos=n,g=n,c=3,n=s
pos=i
सुखेन सुख pos=n,g=n,c=3,n=s
pos=i
पितृपैतामहम् पितृपैतामह pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
इह इह pos=i
भोक्ष्यन्ति भुज् pos=v,p=3,n=p,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p